A 410-4 Jyautiṣasaṅgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 410/4
Title: Jyautiṣasaṅgraha
Dimensions: 18.9 x 8.4 cm x 13 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1798
Remarks:


Reel No. A 410-4 Inventory No. 24926

Title Jyotiṣasaṃgraha

Subject Jyautiṣa

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material Thyāsaphū paper

State incomplete

Size 18.9 x 8.4 cm

Folios 13

Lines per Folio 6–7

Foliation none

Place of Deposit NAK

Accession No. 4/1798

Manuscript Features

After the colophon is available a chart about the grahamaitrī babala …vicāra

Excerpts

Beginning

svasti śrīgaṇēśāyennamaḥ ||

sāramānavarārohā nage bhāge mamā hi jā ||

(2) jāhi nāma magabhāgena hāri[[rā]]vaṇa mārasā || 1 || (!) (exp. 21–2)

atha navānnabhakṣaṇa, ||

hastapaṃcatrayaṃ puṣyaḥ kṛttikā traya revatī ||

punarvva(2)suśvinīsreṣṭā, śravaṇādvayam eva ca, ||

tadā riktā tithi (!) tyaktā (!) budhaśu(3)kro gurau ravi (!),

kanyāmīnavṛṣe lagne methune navabhojanam ||

atha ropana (!) (4) pūººbhādraṃpadāmūla, rohinyāṃttaraphālguṇī (fol. 1r1–4)

Sub-colophon

iti svānaparikṣā (!) samāpta (!) || || || || (fol. 11v3)

End

yā kātahālasā, agniyā, śa(2)truyā, caurayā,

mṛtyuyā bhayaḥ || hmāyā 2 vanasā, śubhaphala, ||

bhumisalī nakṣa(3)sya (!) sanasā, śatrubhaya,

kāryya masiv || (exp. 16t 1–3)

Microfilm Details

Reel No. A 410/4

Date of Filming 26-07-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 21-02-2006

Bibliography